आक्रमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमः, पुं, (आङ् + क्रम् + अच् ।) आक्रमणं । तत्पर्य्यायः । अधिक्रमः २ क्रान्तिः ३ । इति हेमचन्द्रः ॥ (अधिरोहः । व्याप्तिः । विक्षेपः । अधिगमः । प्राप्तिः । अधिकारः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमः [ākramḥ] मणम् [maṇam], मणम् 1 Coming near, approching.

Falling upon, attacking; an attack; हरिराक्रमणेन संनतिं किल बिभ्रीत भियेत्यसंभवः Śi.16.34.

Seizing, taking, covering, occupying.

Overcoming; obtaining. Vāj.15.9.

Spreading or going over, surpassing.

Mounting overloading. Bhāg.7.5.44.

Might, valour.

Possession of learning &c.

Food.

A step for ascending; केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमते Bṛi. Up.3.1.6.

"https://sa.wiktionary.org/w/index.php?title=आक्रमः&oldid=214462" इत्यस्माद् प्रतिप्राप्तम्