कंज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंज/ कं-ज m. (fr. कम्= क3 and ज) , " produced from the head " , the hair L.

कंज/ कं-ज m. " produced from water " , N. of ब्रह्माL.

कंज/ कं-ज n. a lotus R. BhP.

कंज/ कं-ज n. अमृत, the food of the gods L.

"https://sa.wiktionary.org/w/index.php?title=कंज&oldid=494298" इत्यस्माद् प्रतिप्राप्तम्