गजाजीवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाजीवः, पुं, (आजीव्यतेऽस्मादनेन वा आजीवः आ + जीव् + कर्म्मण्यप् । गजः आजीवः जीव- नोपायोऽस्य । गजपरिचालनपालनादिकार्य्य- मालम्ब्य आजीवतीति । जीव् + कर्त्तरि अच् वा ।) हस्तिपालकः । तत्पर्य्याया । आधोरणः २ हस्तिपकः ३ इभपालकः ४ । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=गजाजीवः&oldid=130977" इत्यस्माद् प्रतिप्राप्तम्