जटाजूट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाजूटः, पुं, (जटानां जूटः समूहः ।) जटा- समूहः । यथा, महानाटके । “जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥” शिवजटा च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाजूट पुं।

शिवस्य_जटाबन्धः

समानार्थक:कपर्द,जटाजूट

1।1।35।1।2

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाजूट¦ पु॰ जटानां जूटोबन्धः। जटासमूहे। (झुं टि)
“जटाजूट समायुक्तामर्द्धेन्दुकृतशेखराम्” दुर्गाध्यानम्
“शम्भोर्जटाजूटतटादिवापः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाजूट¦ m. (-टः)
1. A quantity of clotted hair.
2. SIVA'S hair. E. जटा, and जूट the same. जटानां जूटः बन्धः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाजूट/ जटा--जूट m. the long tresses of hair twisted on the top of the head , quantity of twisted hair (also applied to that of शिवKatha1s. i , 18 ) BhP. v , 17 , 3 Maha1n. Katha1s. etc. ( ifc. f( आ). Hcat. )

"https://sa.wiktionary.org/w/index.php?title=जटाजूट&oldid=376467" इत्यस्माद् प्रतिप्राप्तम्