चक्रीवान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवान्, [त्] पुं, स्त्री, (“आसन्दीवदष्ठीव- च्चक्रीवदिति ।” ८ । ३ । १२ । चक्रशब्दस्य चक्री- भावः ततो निपातनात् साधुरिति ।) गर्द्दभः । इत्यमरः ॥ राजविशेषः । इति सिद्धान्तकौमुदी ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रीवान्&oldid=133522" इत्यस्माद् प्रतिप्राप्तम्