छत्त्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रा, स्त्री, (छत्त्रमिव आकृतिर्विद्यतेऽस्याः । अर्शआदित्वादच ततष्टाप् । यद्वा, छदति आच्छादयति स्वोत्पत्तिस्थानमिति । छद् + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणां । ४ । १५८ । इति ष्ट्रन् । ततः षिल्लक्षणस्य ङीषोऽनित्यत्वात् टाप् ।) मिषिः । मौरी इति भाषा ॥ कुस्तुम्बुरु । धन्या इति भाषा ॥ (यथा, -- “मुस्तपर्पटकोदीच्यछत्त्राख्योशीरचन्दनैः । शृतं शीतं जलं दद्यात् तृड्दाहज्वरशान्तये ॥ छत्रा धान्याकम् ॥” इति भावप्रकाशः ॥) शिलीन्ध्रम् । इति मेदिनी । रे, ३८ ॥ को~ डकछाता इति भाषा ॥ मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (निवृत्तसन्तापान्तर्गतरसायनौषधिविशेषः । तस्य लक्षणं यथा, सुश्रुते चिकित्सितस्थाने ३० अः । “कृष्णसर्पस्वरूपेण वाराहीकन्दसम्भवा । एकपत्रा महावीर्य्या भिन्नाञ्जनसमप्रभा ॥ छत्त्रातिच्छत्त्रके विद्याद्रक्षोघ्ने कन्दसम्भवे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रा¦ स्त्री छद--त्रण् टाप। (मौरि) वृक्षे मेदि॰

२ अतिच्छत्रे(सुल्पा)

३ कुस्तुम्बुरौ (धनिया)

४ शिलीन्ध्रे च मेदि॰।

५ मञ्जिष्ठायां राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रा f. N. of a plant growing in Kashmir Sus3r. i , 19 , 27 ; iv , 30

"https://sa.wiktionary.org/w/index.php?title=छत्त्रा&oldid=372180" इत्यस्माद् प्रतिप्राप्तम्