गङ्गासागर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गासागर¦ पु॰ गङ्गया सङ्गतः सागरः शा॰ त॰। गङ्गा-सागरयोः सङ्गमरूपे तीर्थभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गासागर/ गङ्गा--सागर n. the mouth of the Ganges where it enters the ocean (considered as a तीर्थ) Hariv. 9524.

"https://sa.wiktionary.org/w/index.php?title=गङ्गासागर&oldid=498675" इत्यस्माद् प्रतिप्राप्तम्