छत्त्राक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राकम्, क्ली, (छत्त्रा इव कायतीति । कै + कः ।) किम्पाकुः । छत्त्रिका । इति प्रायश्चित्तविवेकः ॥ (यथा, मनुः । ५ । १९ । “छत्त्राकं विड्वराहञ्च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्बिजः ॥”)

छत्त्राकः, पुं, (छत्त्रमिव अकति आच्छादकत्वं गच्छतीति । छत्त्र + अक् + अच् ।) जाल- वर्व्वूरकवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राक¦ न॰ छत्त्रा अतिच्छत्त्रेव कायात कै--क।

१ शिलीन्ध्रे
“छत्त्राकं विड्वराहञ्चेति” मनुः।
“पलाण्डुं विड्-वराहञ्च छत्त्राकं ग्रामकुक्कुटम्” याज्ञ॰।

२ जाल-वर्वुरकक्षे पु॰ राजनि॰ गौरा॰ ङीष्।

३ रास्नायां स्त्रीअमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राक m. a plant akin to Acacia arabica L.

छत्त्राक n. a mushroom Shad2vBr. v , 6 Mn. v , 19 Ya1jn5. i , 176 BhP. x , 25 , 19

"https://sa.wiktionary.org/w/index.php?title=छत्त्राक&oldid=372185" इत्यस्माद् प्रतिप्राप्तम्