चक्षर्वहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षर्वहन¦ न॰ चक्षुस्तज्ज्योतिर्वहति वह--ल्यु।

१ मेषशृङ्गीवृक्षे रत्नमा॰।

"https://sa.wiktionary.org/w/index.php?title=चक्षर्वहन&oldid=352846" इत्यस्माद् प्रतिप्राप्तम्