खगवती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवती, स्त्री, (पृथिव्याः स्वकक्षायामाकाशगति- मत्त्वात् खगतुल्यगतित्वेन सादृश्यमस्त्यस्या इति आर्य्यभट्टः । सूर्य्यसिद्धान्तमते तु खगसादृश्यं आकाशस्थितित्वेनास्त्यस्याः । मतुप् । मस्य वः ।) पृथ्वी । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवती¦ स्त्री खगः खगसादृश्यम् आकाशस्थि तत्वनास्त्यस्यामतुप् मस्य वः। भूमौ जटा॰। तस्याः व्योम्नि स्थित-त्वात् खगतुल्यत्वम्।
“मध्ये समन्तादण्डस्य भूगोलःव्योम्नि तिष्ठति। बिभ्राणः परमांशक्तिं ब्रह्मणो धारणा-त्मिकाम्” सू॰ सि॰ उक्तेः। आर्य्यभट्टमते तु पृथिव्याः स्वक-{??}यामाकाशगतिमत्त्वात् खगतुल्यगतित्वेन सादृश्यमितिभेदः। खगोलशब्दे बिवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवती¦ f. (-तिः) The earth. E. खग a bird, &c. मतुप् poss. aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवती/ ख--ग---वती f. the earth L.

"https://sa.wiktionary.org/w/index.php?title=खगवती&oldid=498240" इत्यस्माद् प्रतिप्राप्तम्