एकभाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभाव¦ पु॰ एको भावः। अनन्यविषये

१ रागे

२ एकस्वभावे

३ एकाशये
“स्त्रीणाशत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः। यो भवदेकभावेन न स जीवति मानवः” इति पञ्चत॰। एकस्य भावः

६ त॰।

४ अभिन्नत्वे अभेदे
“स्वतेजसा सत्व-गुणप्रबाहमात्मैकभावेन भजध्वमद्धा” भाग॰

४ ,

३१ ,

१६ ,एकोभावोयस्य।

५ तुल्यभावके त्रि॰
“या वै यूयं सोह-मद्यैकभावः” भा॰ अनु॰

७६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभाव¦ mfn. (-वः-वा-वं) Of a simple or single nature or temperament. E. एक and भाव disposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभाव/ एक--भाव m. the being one , oneness BhP.

एकभाव/ एक--भाव m. simplicity , sincerity Pan5cat.

एकभाव/ एक--भाव mfn. of the same nature , agreeing MBh.

एकभाव/ एक--भाव mfn. simple , sincere Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=एकभाव&oldid=493928" इत्यस्माद् प्रतिप्राप्तम्