संक्षिप्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्तिः [saṅkṣiptiḥ], f.

Throwing together.

Compressing, abridging.

Throwing, sending.

Ambuscade.

Transition (from one feeling to another).

"https://sa.wiktionary.org/w/index.php?title=संक्षिप्तिः&oldid=366059" इत्यस्माद् प्रतिप्राप्तम्