चक्रनदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रन(ण)दी¦ स्त्री चक्रप्रधाना विष्णुचक्राबिर्भवस्थानं नदीगिरिनद्या॰ वा णत्वम्। गण्डकीनद्याम्।
“यत्रा-श्रमपदान्युभयतो नाभिर्दृशच्चक्रैश्चक्र(ण)नदी नामसरित्प्रवरा सर्वतःपवित्रीकरीति” भाग॰

५ ।

७ ।

११ ।
“चक्रनदीगण्डकी” श्रीधरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनदी/ चक्र--नदी f. ( g. गिरिनद्य्-आदि)N. of a river BhP. v , 7 , 9.

"https://sa.wiktionary.org/w/index.php?title=चक्रनदी&oldid=352025" इत्यस्माद् प्रतिप्राप्तम्