फणधरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणधरः, पुं, (धरतीति । धृ + अच् । फणस्य धरः ।) सर्पः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=फणधरः&oldid=152437" इत्यस्माद् प्रतिप्राप्तम्