छलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलन¦ न॰ छल + कृतौ णिच्--भावे ल्युट्।

१ प्रतारणे
“यथापरं यथायोगं न च स्यात् छलनं पुनः” भा॰भी॰

१ अ॰। युच्।

२ वञ्चनायां स्त्री शब्दार्थचि॰।
“छलना छलम” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलन¦ nf. (-नं-ना) Tricking, deceiving. E. छल nominal verb, णिच् and भावे ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलनम् [chalanam] ना [nā], ना [छल् णिच् भावे ल्युट्]

Deceiving, cheating, outwitting; अथोपपत्तिं छलनापरो$पराम् Śi.1.69.

Fraud, trick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलन n. deceiving , deluding , tricking , outwitting MBh. vi , 28

छलन n. (in dram. ) contempt( अवमानन) , Prata1par. Das3ar. i , 46

"https://sa.wiktionary.org/w/index.php?title=छलन&oldid=499618" इत्यस्माद् प्रतिप्राप्तम्