पक्षाधात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षाधात¦ पु॰ वातरोगभेदे तल्लक्षणादि सुश्रुतोक्तं यथा
“अयोगमः सतिर्यग्गा धमनीरूर्द्ध्वदेहगाः। यदा प्रकु-पितोऽत्यर्थं मातरिश्वा प्रपद्यते। तदन्यतरपक्षस्यसन्धिवन्धान् विमोक्षयन्। हन्ति पक्षं तमाहुर्हि पक्षा-धायं भिषग्वराः। यस्य कृ। स्न्ं शरीरार्द्धमकर्मण्य-[Page4178-b+ 38] मचेतनम्। ततः पतत्यसून् वापि जहात्यनिलपीडितः। शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः। साध्यमन्येनसंसृष्टमसाध्यं क्षयहेतुकम्। वायुरूर्द्धं व्रजेत्स्थानात्कुपितो हृदयं शिरः। शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्न-मयेच्च सः”। पक्षवधोऽप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=पक्षाधात&oldid=405556" इत्यस्माद् प्रतिप्राप्तम्