छम्बट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट् ind. ( g. चा-दि)in comp.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट् न.
‘छम्बट्’ (शब्द की) उद्घोषणा, बौ.श्रौ.सू. 17.15 ः 13।

"https://sa.wiktionary.org/w/index.php?title=छम्बट्&oldid=478385" इत्यस्माद् प्रतिप्राप्तम्