फलपूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपूरः, पुं, (फलेन पूरः पूर्णः ।) बीजपूरः । इत्यमरः । २ । ४ । ७८ ॥ (विवरणमस्य बीज- पूरशब्दे ज्ञातव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपूर पुं।

मातुलिङ्गकः

समानार्थक:फलपूर,बीजपूर,रुचक,मातुलुङ्गक

2।4।78।2।1

मातुलो मदनश्चास्य फले मातुलपुत्रकः। फलपूरो बीजपूरो रुचको मातुलुङ्गके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपूर(क)¦ पु॰ फलेन पूरः पूर्णः। वीजपूरे स्वार्थे क। तत्रैवार्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपूर¦ m. (-रः) Common citron, (Citrus medica.) E. फल fruit and पूर् to fill, aff. क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपूर/ फल--पूर m. " full of kernels " , the citron tree L.

"https://sa.wiktionary.org/w/index.php?title=फलपूर&oldid=376610" इत्यस्माद् प्रतिप्राप्तम्