ईर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्य [īrya], a. To be excited. -र्या Wandering about as a religious mendicant.

Comp. पथः the observances of a religious mendicant to obtain knowledge.

the four positions of the body, i. e. going, standing upright, sitting and lying down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्य mfn. to be excited.

"https://sa.wiktionary.org/w/index.php?title=ईर्य&oldid=227019" इत्यस्माद् प्रतिप्राप्तम्