संक्रीडित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रीडितम् [saṅkrīḍitam], Rattle of chariots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रीडित/ सं-क्रीडित mfn. played , sported

संक्रीडित/ सं-क्रीडित mfn. rattled ( n. impers. or " the rattling of wheels ") MBh. Kir.

"https://sa.wiktionary.org/w/index.php?title=संक्रीडित&oldid=365775" इत्यस्माद् प्रतिप्राप्तम्