शारिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारिका, स्त्री, (शारिरेव । स्वार्थे कन् ।) पक्षि- विशेषः । मयना इति भाषा । तत्पर्य्यायः । पीतपादा २ गोराटी ३ गोकिराटिका ४ । इति हेमचन्द्रः ॥ सारिका ५ शारी ६ चित्र- लोचना ७ शारिः ८ । इति शब्दरत्नावली ॥ मदनशारिका ९ शलाका १० । इति जटा- धरः ॥ वीणादिवादनम् । तत्पर्य्यायः । कोणः २ । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारिका¦ f. (-का)
1. A bird, the proper or hill Maina4, (Gracula religiosa;) it is also applied to the small bird usually called Maina4 in Bengal, (Turdus salica, BUCH.) of which several varieties are distinguished by the Hindus.
2. A bow or stick that may be used for playing the V4in4a4 or any stringed instrument.
3. A man at chess. E. शॄ to injure, aff. वुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारिका [śārikā], 1 A kind of bird (Mar. मैना).

A bow or stick for playing any stringed instrument.

Playing at chess &c.

A chessman, a piece at chess.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारिका f. See. next.

शारिका f. a kind of bird (commonly called Maina , either the Gracula Religiosa or the Turdus Salica , also written सारिका, See. )

शारिका f. playing at chess or draughts Un2. iv , 127 Sch.

शारिका f. a bow or stick used for playing the वीणाor any stringed instrument L.

शारिका f. a form of दुर्गाKatha1s. Ra1jat.

शारिका f. N. of a woman(= शारि) Buddh.

"https://sa.wiktionary.org/w/index.php?title=शारिका&oldid=324203" इत्यस्माद् प्रतिप्राप्तम्