वंश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश्यः, त्रि, (वंशे भवः । वंश + “दिगादिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।) सद्वंशजातः । तत्प- र्य्यायः । कुल्यः २ बीज्यः ३ । इति त्रिकाण्ड- शेषः ॥ (यथा, मनुः । १ । ६१ । “स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ॥” वंशोत्पन्नमात्रे च । यथा, रघुः । १८ । ४९ । “वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥” गृहोर्द्ध्वकाष्ठविशेषः । पृष्ठावयवविशेषश्च । इति वंशशब्ददर्शनात् ॥ यथा, भागवते । ११ । ८ । ३३ । “यदस्थिभिर्निर्म्मितवंशवंश्य- स्थूणं त्वचा रोमनखैः पिनद्धम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश्य¦ त्रि॰ वंशे सत्कुले जातः यत्। सत्कुलजाते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश्य¦ mfn. (-श्यः-श्या-श्यं)
1. Of a good family.
2. Of the same family.
3. Relating to the back-bone. m. (-श्यः)
1. A son.
2. A pupil, a scho- lar.
3. A kinsman, from seven generations above and seven below.
4. A bone in the leg or arm. E. वंश a family, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश्य [vaṃśya], a. [वंशे भवः यत्]

Relating to the main beam.

Connected with the spine.

Belonging to a family.

Of a good family, born in a good family.

Lineal, genealogical.

श्यः A descendant, posterity (pl.); इतरे$पि रघोर्वंश्याः R.15.35.

A forefather, an ancestor; नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः R.1.66.

Any member of a family.

A cross-beam, joist; यदस्थिभि- र्निर्मितवंशवंश्यस्थूणं त्वचा रोमनखैः पिनद्धम् Bhāg.11.8.33.

A bone in the arm or leg.

A pupil.

A kinsman from seven generations above and seven below.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश्य mfn. =prec. , peculiar to a family , geneological , lineal Mn. MBh. etc.

वंश्य mfn. belonging or attached to a main beam BhP.

वंश्य mfn. connected with the back-hone or spine (as subst. " a bone in the arm or leg ") BhP.

वंश्य mfn. preceding any one( gen. )in a science( loc. ) , being a person's teacher in anything A1past.

वंश्य m. any member of a family , a son , lineal descendant

वंश्य m. an ancestor , forefather

वंश्य m. a kinsman from seven generations above and seven below Mn. MBh. etc.

वंश्य m. a pupil , scholar W. (See. Pa1n2. 2-1 , 19 )

वंश्य m. pl. the members of a family , ancestors or descendants Mn. MBh. etc.

वंश्य m. a cross-beam , joist BhP.

"https://sa.wiktionary.org/w/index.php?title=वंश्य&oldid=504049" इत्यस्माद् प्रतिप्राप्तम्