एकभूम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभूम¦ पु॰ एका भूमिर्यत्र अ समा॰ मुग्ध॰। एकभूमिरस्त्यस्यअर्श॰ अच् पा॰। (एकतला) प्रासादभेदे एवं द्विभूमा-दयोऽपि (दोताला) (तेतला) इत्यादि प्रासादभेदे।

"https://sa.wiktionary.org/w/index.php?title=एकभूम&oldid=493930" इत्यस्माद् प्रतिप्राप्तम्