गजवीथि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजवीथि/ गज--वीथि f. " the course of the elephant " or that division of the moon's course in the heavens which contains the signs रोहिणी, मृग-शिरस्, and आर्द्रा, or (according to others) पुनर्-वसु, तिष्य, and आश्लेषाAV.Paris3. lii VarBr2S. ix , 1 f.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--residences of constellations in the N. path. Br. 3. ४८.

"https://sa.wiktionary.org/w/index.php?title=गजवीथि&oldid=428771" इत्यस्माद् प्रतिप्राप्तम्