फलग्रहिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्रहिः, त्रि, (फलं गृह्णातीति । ग्रह + इन् ।) फलेग्रहिः । यथासमयं फलधरवृक्षः । इत्यमर- टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=फलग्रहिः&oldid=152506" इत्यस्माद् प्रतिप्राप्तम्