कक्षोत्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षोत्था, स्त्री, (कक्षात् जलप्रायदेशात् उत्तिष्ठति जायते या । कक्ष + उत् + स्था + कः टाप् च ।) भद्रमुस्ता । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षोत्था¦ त्रि॰ कक्षात् जलप्रायदेशादुत्तिष्ठति उद् + स्था--क

५ त॰। भद्रमुस्तायां राजनि॰। (नागरमुथा) तस्या-जलप्रायदेशजत्वात्तथात्वम्। कक्षोद्भवादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षोत्था¦ f. (-त्था) A fragrant grass, (Cyperus.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षोत्था/ कक्षो f. a species of Cyperus L.

"https://sa.wiktionary.org/w/index.php?title=कक्षोत्था&oldid=494330" इत्यस्माद् प्रतिप्राप्तम्