वक्त्रजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रजः, पुं, (ब्रह्मणो वक्त्राद् जायते इति । ब्राह्मणोऽस्य मुखमासीत् इति श्रुतेः । जन् + डः ।) ब्राह्मणः । इति त्रिकाण्डशेषः ॥ मुख- जाते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=वक्त्रजः&oldid=163307" इत्यस्माद् प्रतिप्राप्तम्