छन्दोविचितिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोविचितिः, स्त्री, (छन्दसां विचितिर्यत्र ।) श्रुतिच्छन्दसां प्रत्यायकं शास्त्रम् । इत्यमर- टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् । १०४ । ६४ । “विपुलामपि बुद्ध्वा छन्दोविचितिं भवति क्रार्य्य- मेतावत् । श्रुतिसुखदवृत्तसंग्रहमिममाह वराहमिहिरो- ऽतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=छन्दोविचितिः&oldid=134948" इत्यस्माद् प्रतिप्राप्तम्