खकामिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकामिनी¦ स्त्री खं सुखमाकाशं वा कामयते कम--स्वार्थेणिङ्--णिनि ङीप्।

१ चर्चिकायां

२ चिल्लदयितायां चत्रिका॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकामिनी/ ख--कामिनी f. " liking the sky " , the female of the Falco Cheela( चिल्ल) L.

खकामिनी/ ख--कामिनी f. N. of दुर्गा( चर्चिका) L.

"https://sa.wiktionary.org/w/index.php?title=खकामिनी&oldid=498228" इत्यस्माद् प्रतिप्राप्तम्