पङ्ककीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्ककीरः, पुं, (पङ्कप्रियः कीरः पक्षिविशेषः ।) कोयष्टिपक्षी । इति त्रिकाण्डशेषः ॥ (कादा- खो~चा इति भाषा ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्ककीर¦ पुंस्त्री पङ्कप्रियः कीरः। (कादाखों चा) पक्षिभेदेत्रिका॰ स्त्रियां जातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्ककीर¦ mf. (-रः-री) A lap-wing. E. पङ्क mud, and कीर a parrot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्ककीर/ पङ्क--कीर m. an aquatic bird , lap-wing L.

"https://sa.wiktionary.org/w/index.php?title=पङ्ककीर&oldid=405916" इत्यस्माद् प्रतिप्राप्तम्