औत्तरेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरेय¦ पु॰ उत्तराया अपत्यम् ढक्। अभिमन्युसुते विराटदुहितुरूत्तरायाः पुत्रे परिक्षिन्नृपे
“औत्तरेयेण दत्तानिन्यवसत्तन्निदेशकृत्” भाग॰

१ ,

१७ ,

४० ।
“अवधार्य्य मतिंकृष्ण औत्तरेयः सतीं व्यधात्” भाग॰

२ ,

४ ,

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरेयः [auttarēyḥ], [उत्तरायाः अपत्यं ढक्] N. of Parīkṣit, son of Abhimanyu and Uttarā; औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् Bhāg.1.17.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरेय m. a descendant of उत्तराBhP.

"https://sa.wiktionary.org/w/index.php?title=औत्तरेय&oldid=494206" इत्यस्माद् प्रतिप्राप्तम्