चक्रव्यूह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रव्यूहः, पुं, (चक्रवत् मण्डलाकारेण रचितो- व्यूहः रचनयाधिष्ठापितः सेनासमूह इति यावत् ।) युद्धार्थमण्डलाकारेण सैन्यरचना । (एतस्य रचनालक्षणादिश्चक्रशब्दे द्रष्टव्यः ॥ व्यूहोऽयमभिमन्युवधेप्सुना भगवता द्रोणाचाय्ये- णाभिकल्पितः । यथा, महाभारते । ७ । ३३ । १२ -- २३ । “चक्रव्यूहो महाराज ! आचार्य्येणाभिकल्पितः । तत्र शक्रोपमाः सर्व्वे राजानो विनिवेशिताः ॥ अवस्थानेषु विन्यस्ताः कुमाराः सूर्य्यवर्च्चसः । सङ्घातो राजपुत्त्राणां सर्व्वेषामभवत्तदा ॥ कृताभिसमयाः सर्व्वे सुवर्णविकृतध्वजाः । रक्ताम्बरधराः सर्व्वे सर्व्वे रक्तविभूषणाः ॥ सर्व्वे रक्तपताकाश्च सर्व्वे वै हेममालिनः । चन्दनागुरुदिग्धाङ्गाः सग्विणः सूक्ष्मवाससः ॥ सहिताः पर्य्यधावन्त कार्ष्णिं प्रति युयुत्सवः । तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥ पौत्त्रं तव पुरस्कृत्य लक्षणं प्रियदर्शनम् । अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥ अन्योन्यं स्पर्द्धमानाश्चाप्यन्योन्यस्य हिते रताः । दुर्य्योधनस्तु राजेन्द्र ! सैन्यमध्ये व्यवस्थितः ॥ कर्णदुःशासनकृपैर्वृतो राजा महारथैः । देवराजोपमः श्रीमान् श्वेतच्छत्त्राभिसंवृतः ॥ चामरव्यजनाक्षेपैरुदयन्निव भास्करः । प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः ॥ सिन्धुराजस्तथाऽतिष्ठत् श्रीमान् मेरुरिवाचलः । सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ॥ सुतास्तव महाराज ! त्रिंशत्त्रिदशसन्निभाः । गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा । पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रव्यूह¦ पु॰ चक्राकारः व्यूहः। चक्राकारे सेनासन्नि-वेशभेदे चक्रशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रव्यूह¦ m. (-हः) The circular array of troops. E. चक्र and व्यूह array.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रव्यूह/ चक्र--व्यूह m. any circular array of troops MBh. i , 2754 ; vii , 1471 (See. also 3108)

चक्रव्यूह/ चक्र--व्यूह m. N. of a किंनरprince Ka1ran2d2. i , 29.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakravyūha  : m.: Name of a vyūha (a particular arrangement of the army). Droṇa arranged the Kaurava army according to this vyūha on the thirteenth day of the war.


A. Description: impenetrable (durbhida) 7. 32. 18; impenetrable even for the gods (abhedyas tridaśair api) 7. 32. 13; unassailable (anādhṛṣya) 7. 34. 1; difficult to look at, when it moved it shone like the mid-day sun (caran madhyaṁdine sūryaḥ prapatann iva durdṛśaḥ) 7. 32. 17.


B. Arrangement: A special force of ten thousand kings (rājānaḥ 7. 33. 12; saṁghāto rājaputrāṇāṁ 7. 33. 13) fighting with strong bows under the leadership of Lakṣmaṇa (son of Duryodhana) was employed in it; they were comparable with Indra, had golden banners with red flags, dressed in red robes, and wearing red decorations and gold strings; they had formed a covenant (kṛtābhisamayāḥ 7. 33. 13); they shared their grief with each other, they were of equal daring and they vied with each other (in this regard), and were intent on each other's well-being (anyonyasamaduḥkhās te anyonyasamasāhasāḥ/anyonyaṁ spardhamānāś ca anyonyasya hite ratāḥ 7. 33. 16); Duryodhana, surrounded by Karṇa, Duḥśāsana and Kṛpa was also involved in it; Droṇa and Jayadratha stood at the head of the army (pramukhe 7. 33. 18); thirty sons of Dhṛtarāṣṭra, with Aśvatthāman to lead them, stood on one side of Jayadratha and on the other stood Śakuni, Śalya and Bhūriśravas 7. 33. 12-20.


C. Abhimanyu agreed to penetrate the Cakravyūha: Penetrating the vyūha was a task difficult to be accomplished 7. 32. 19 (duṣkaraṁ karma), a burden difficult to bear (aviṣahyaṁ guruṁ bhāram) 7. 34. 12; its penetration (bheda) not known to any one except Kṛṣṇa, Arjuna, Pradyumna and Abhimanyu; even Abhimanyu was taught by Arjuna the way to enter it, but not the way to get out of it in case of emergency (notsahe tu vinirgantum ahaṁ kasyāṁcid āpadi) 7. 34. 14-15, 19; 7. 50. 20-21; Abhimanyu commissioned by Yudhiṣṭhira to penetrate the vyūha and the Pāṇḍavas assured him of support from the rear 7. 34. 16-17; 20-23, 7. 32. 18; (subsequently when Abhimanyu entered it and was isolated from the other Pāṇḍavas by Jayadratha, he was killed while fighting).


_______________________________
*6th word in right half of page p103_mci (+offset) in original book.

previous page p102_mci .......... next page p104_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakravyūha  : m.: Name of a vyūha (a particular arrangement of the army). Droṇa arranged the Kaurava army according to this vyūha on the thirteenth day of the war.


A. Description: impenetrable (durbhida) 7. 32. 18; impenetrable even for the gods (abhedyas tridaśair api) 7. 32. 13; unassailable (anādhṛṣya) 7. 34. 1; difficult to look at, when it moved it shone like the mid-day sun (caran madhyaṁdine sūryaḥ prapatann iva durdṛśaḥ) 7. 32. 17.


B. Arrangement: A special force of ten thousand kings (rājānaḥ 7. 33. 12; saṁghāto rājaputrāṇāṁ 7. 33. 13) fighting with strong bows under the leadership of Lakṣmaṇa (son of Duryodhana) was employed in it; they were comparable with Indra, had golden banners with red flags, dressed in red robes, and wearing red decorations and gold strings; they had formed a covenant (kṛtābhisamayāḥ 7. 33. 13); they shared their grief with each other, they were of equal daring and they vied with each other (in this regard), and were intent on each other's well-being (anyonyasamaduḥkhās te anyonyasamasāhasāḥ/anyonyaṁ spardhamānāś ca anyonyasya hite ratāḥ 7. 33. 16); Duryodhana, surrounded by Karṇa, Duḥśāsana and Kṛpa was also involved in it; Droṇa and Jayadratha stood at the head of the army (pramukhe 7. 33. 18); thirty sons of Dhṛtarāṣṭra, with Aśvatthāman to lead them, stood on one side of Jayadratha and on the other stood Śakuni, Śalya and Bhūriśravas 7. 33. 12-20.


C. Abhimanyu agreed to penetrate the Cakravyūha: Penetrating the vyūha was a task difficult to be accomplished 7. 32. 19 (duṣkaraṁ karma), a burden difficult to bear (aviṣahyaṁ guruṁ bhāram) 7. 34. 12; its penetration (bheda) not known to any one except Kṛṣṇa, Arjuna, Pradyumna and Abhimanyu; even Abhimanyu was taught by Arjuna the way to enter it, but not the way to get out of it in case of emergency (notsahe tu vinirgantum ahaṁ kasyāṁcid āpadi) 7. 34. 14-15, 19; 7. 50. 20-21; Abhimanyu commissioned by Yudhiṣṭhira to penetrate the vyūha and the Pāṇḍavas assured him of support from the rear 7. 34. 16-17; 20-23, 7. 32. 18; (subsequently when Abhimanyu entered it and was isolated from the other Pāṇḍavas by Jayadratha, he was killed while fighting).


_______________________________
*6th word in right half of page p103_mci (+offset) in original book.

previous page p102_mci .......... next page p104_mci

"https://sa.wiktionary.org/w/index.php?title=चक्रव्यूह&oldid=445192" इत्यस्माद् प्रतिप्राप्तम्