तण्डुलौघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलौघः, पुं, (तण्डुलानामोघ इव यत्र ।) वेष्टवंशः । इति शब्दचन्द्रिका ॥ वेउडवा~श इति भाषा । तण्डुलसमूहश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलौघ¦ पु॰ तण्डुलानामोघ इव। (वेडबां स)

१ वेष्टवंशेशब्दच॰

६ त॰।

२ तण्डुलसमुदाये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलौघ¦ m. (-घः) A prickly sort of bamboo, (Bambusa spinosa.)
2. A heap of grain. E. तण्डुल grain &c. or (as derived from तडि to bent, to tear,) a thorn, ओघ a heap or quantity.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलौघ&oldid=394229" इत्यस्माद् प्रतिप्राप्तम्