औत्सङ्गिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक¦ त्रि॰ उत्सङ्गेन हरति ठक्। क्रोडन हारके। [Page1571-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक¦ mfn. (-कः-की-कं) Carried or placed upon the hip or flank. E. उत्सङ्ग, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक [autsaṅgika], a. (-की f.) [उत्सङ्ग-ठक्] Born or placed upon the hip.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक mf( ई)n. (fr. उत्सङ्गg. उत्सङ्गा-दिPa1n2. 4-4 , 15 )= उत्सङ्गेन हारक.

"https://sa.wiktionary.org/w/index.php?title=औत्सङ्गिक&oldid=253889" इत्यस्माद् प्रतिप्राप्तम्