छगलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलम्, क्ली, (छ्यति छिनत्ति छायते वा । छो + छेदने + “छो गुग् ह्नस्वश्च ।” उणां । १ । ११३ । इति कलच् प्रत्ययः धातोर्गुगागमो ह्नस्वश्च ।) नीलवस्त्रम् । इति मेदिनी । ले, १ ॥

"https://sa.wiktionary.org/w/index.php?title=छगलम्&oldid=134881" इत्यस्माद् प्रतिप्राप्तम्