ॠग्मिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॠग्मिन्¦ त्रि॰ ऋच् + अस्त्यर्थे मिनि। स्तोतरि।
“गिरा यदिनिर्ण्णिजमृग्मिंणो ययुः” ऋ॰

९ ,

८६ ,

४६ ।
“ऋग्मिणःस्तोतारः” भा॰।

"https://sa.wiktionary.org/w/index.php?title=ॠग्मिन्&oldid=277355" इत्यस्माद् प्रतिप्राप्तम्