पक्ष्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्म, [न्] क्ली, (पक्ष्यते परिगृह्यते आतपतापा- दिकमनेन । पक्ष + करणे मनिन् ।) अक्षिलोम । नेत्रच्छदरोम । (यथा, भागवते । ३ । १ । ३९ । “यमायुतस्वित् तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव” ॥) किञ्जल्कः । केशरः । तन्त्वादेरणीयान् । सूत्रादे- रत्यल्पभागः । इत्यमरभरतौ ॥ गरुत् । पक्षः । इत्यमरमाला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्म m. or an. eye-lash (in gen. pl. माणाम्MBh. iv , 390 )

पक्ष्म n. lead Gal.

पक्ष्म in comp. for मन्,

"https://sa.wiktionary.org/w/index.php?title=पक्ष्म&oldid=500745" इत्यस्माद् प्रतिप्राप्तम्