औदरिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदरिकः, त्रि, (उदरे प्रसितः । उदर + ठक् ।) विजिगीषाविवर्ज्जितः । उदरमात्रपूरकः । पेटुक इति भाषा । तत्पर्य्यायः । आद्यूनः २ । इत्यमरः ॥ (यथा किराते । ११ । ५ श्लोकस्य टीकायां मल्लिनाथः । “अतएवाद्यून औदरिकः । आद्यूनः स्यादौदरिके विदिगोषाविवर्ज्जिते । इत्यमरः” ॥) “विजिगीषाव्यवहारः कश्चित् प्रकर्षो वा आल- स्यात् तेन विहीनो यः केवलमुदराधीनः” । इति भरतः ॥ “स्वोदरपूरणाशक्तिनिमित्तकनिन्दात्या- गेच्छा विजिगीषा तया रहितः” । इति रमानाथः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदरिक वि।

विजिगीषाविवर्जितः

समानार्थक:आद्यून,औदरिक

3।1।21।1।2

आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते। उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदरिक¦ त्रि॰ उदरे प्रसितः ठक्। आद्यूने, (पेयक)उदरमात्रपूरणापेक्षके।
“ऐश्वर्य्यवन्तं रौद्रं च शूरचण्डमसूयकम्। एकाशिनमौदरिकमासुरं सत्वमी-दृशम्” सुश्रुते तस्यासुरसत्वत्वमुक्तम्। अमरे विजिगीषा-विवर्ज्जितस्य तथात्वमुक्तम्। विजिगीषा च विगानेच्छासा च स्वोदरपूरणासक्ततया निन्देच्छा तस्याःत्याग एवास्यप्रवृत्तिः।
“सर्व्वमेवौदरिकस्याभ्यवहार्य्याय कल्पते” नाट॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदरिक¦ mfn. (-कः-की-कं) Selfishly voracious. E. उदर the belly, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदरिक [audarika], a. (-की f.) [उदरे एव प्रसितः ठक्]

Voracious, gluttonous, glutton; सर्वत्रौदरिकस्याभ्यवहार्यमेव विषयः V.3; M.4. also Mb.7.139.95.

Dropsical; Hch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदरिक mf( ई)n. gluttonous , a belly-god , glutton Pa1n2. MBh. Sus3r. etc.

औदरिक mf( ई)n. greedy

औदरिक mf( ई)n. fit for or pleasant to the stomach (as food) Lalit.

औदरिक mf( ई)n. dropsical Hcat.

"https://sa.wiktionary.org/w/index.php?title=औदरिक&oldid=494216" इत्यस्माद् प्रतिप्राप्तम्