छन्दपातन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दपातन¦ m. (-नः) A hypocrite, a pretended and false ascetic. E. छन्द subjection, (of all human beings,) and पातन obtaining, from पत् to go, affix ल्युट्; also छन्दकपातन।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दपातन/ छन्द--पातन m. = न्दक-प्W.

"https://sa.wiktionary.org/w/index.php?title=छन्दपातन&oldid=372660" इत्यस्माद् प्रतिप्राप्तम्