ईषिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषिका, स्त्री, (ईष + किकन् ।) हस्तिचक्षुर्गोलकः । इत्यमरटीकायां रायमुकुटः ॥ तूलिका । इत्य- मरः ॥ अस्त्रविशेषः । यथा, -- “सोऽभिमन्त्र्य शरेषीकामीषिकास्त्रेण वीर्य्यवान् । काकं तमभिसन्धाय ससर्ज पुरुषर्षम” ! ॥ इति रामायणं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषिका स्त्री।

गजनेत्रगोलकम्

समानार्थक:ईषिका

2।8।38।1।2

अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम्. अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषिका¦ स्त्री ईषेव
“ईवे प्रतिकृताविति” पा॰ कन्।

१ गजाक्षिगोलके,

२ तूलिकायाम,

३ अस्त्रविशेषे च।
“सोऽभिमन्त्र्यशरेषीकामीषिकास्त्रेण वीर्य्यवान् काकं तमभिसन्धायससर्ज पुरुषर्षभः” रामा॰। फर्फरीकादि॰ नि॰ ईषी-कापि। तूलिकायाम् तृणभेदे
“सोऽभिमन्त्र्य शरेषीकामीषिकास्त्रेण वीर्य्यवान्” ईशिकेति तालव्यमध्योऽप्यत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषिका¦ f. (-का)
1. An elephant's eye-ball: see ईषीका।
2. A painter's brush, &c. see ईषीका।
3. A weapon, a dart or arrow. E. ईष् to hurt, किकन् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषिका [īṣikā], 1 An elephant's eye-ball. Edgerton, the author of Mātaṅga L., however, says that this meaning is wrong and points out that it means, 'The under surface of the top of the eye-socket of an elephant. ईषिका त्वक्षिकूटकम् Mātaṅga L.6.9.

A painter's brush.

A weapon, arrow, dart.

a kind of missile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषिका f. an elephant's eyeball

ईषिका f. a painter's brush , etc.

ईषिका f. a weapon , a dart or arrow L. Cf. इषीकाand ईषीका.

"https://sa.wiktionary.org/w/index.php?title=ईषिका&oldid=492078" इत्यस्माद् प्रतिप्राप्तम्