औचित्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्यम् क्ली, (उचित + ष्यञ् ।) उचितस्य भावः । उपयुक्तता । योग्यत्वम् । इत्यमरः ॥ (यथा साहित्यदर्पणे ३ य परिच्छेदे । “एता अपि यथौचित्यादुत्तमाधममध्यमाः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्यम् [aucityam] औचिती [aucitī], औचिती [उचित-ष्यञ् यलोपे ङीष्]

Aptness, fitness, propriety, suitableness.

Congruity or fitness, as one of the several circumstances which determine the exact meaning of a word in a sentence (such as संयोग, वियोग &c.); सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः S. D.2; in the example पातु वो दयितामुखम् there is औचिती or fitness in taking मुख to mean सांमुख्यम् (meeting) instead of आननम्.

Habituation. -Comp. -अलङ्कारः N. of a work.

"https://sa.wiktionary.org/w/index.php?title=औचित्यम्&oldid=253661" इत्यस्माद् प्रतिप्राप्तम्