छप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छप, इ क सर्पे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) इ क, छम्पयति । सर्पो गतिः । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छप (इ) छपि¦ r. 1st and 10th cls. (छम्पति छम्पयति-ते) To go or. move. चु- उभ-पक्षे भ्वा-प-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=छप&oldid=373042" इत्यस्माद् प्रतिप्राप्तम्