औदरिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदरिकः, त्रि, (उदरे प्रसितः । उदर + ठक् ।) विजिगीषाविवर्ज्जितः । उदरमात्रपूरकः । पेटुक इति भाषा । तत्पर्य्यायः । आद्यूनः २ । इत्यमरः ॥ (यथा किराते । ११ । ५ श्लोकस्य टीकायां मल्लिनाथः । “अतएवाद्यून औदरिकः । आद्यूनः स्यादौदरिके विदिगोषाविवर्ज्जिते । इत्यमरः” ॥) “विजिगीषाव्यवहारः कश्चित् प्रकर्षो वा आल- स्यात् तेन विहीनो यः केवलमुदराधीनः” । इति भरतः ॥ “स्वोदरपूरणाशक्तिनिमित्तकनिन्दात्या- गेच्छा विजिगीषा तया रहितः” । इति रमानाथः ॥

"https://sa.wiktionary.org/w/index.php?title=औदरिकः&oldid=121584" इत्यस्माद् प्रतिप्राप्तम्