दुःस्वप्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःस्वप्न¦ पु॰ दुष्टः स्वप्नः प्रा॰ स॰। अशुभसूचके स्वप्नभेदेस च छान्दोग्यो॰
“अथ स्वप्ने कृष्णदन्तं पुरुषं पश्यतिसएनं हन्ति” इत्युक्तः। कतिचित् दुःस्वप्नभेदाश्च ब्रह्मवैवर्तजन्मख॰ उक्ता यथा
“सव श्रुत महाभाग! दुःस्वप्नं कथय प्रभो!। उवाचतञ्च भगवान्! श्रूयतामिति तद्वचः। श्रीभगर्वानुवाच[Page3621-b+ 38] स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति। नर्त्तनगीतमिष्टञ्च विपत्तिस्तस्य निश्चितम्। दन्ता यस्य विपी-ड्यन्ते विचरन्तञ्च पश्यति। धनहानिर्भवेत्तस्य पीडाचापि शरीरजा। अभ्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणांदिशम्। खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः। स्वप्ने चूर्णं जवापुष्पमशोकं करवीरकम्। विपत्ति-स्तस्य तैलञ्च लवणं यदि पश्यति। नग्नां कृष्णां छिन्न-नासां शूद्रस्य विधवां तथा। कपर्द्दकं तालफलं दृष्ट्वाशोकमवाप्नुयात्। स्वप्ने रुष्टं ब्राह्मणञ्च ब्राह्मणीं कोप-संयुताम्। विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रु-वम्। वनपुष्पं रक्तवर्णं पलाशञ्च सुपुष्पितम्। का-र्पासं रक्तवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात्। गायन्तीञ्चहसन्तीं वा कृष्णाम्बरधरां स्त्रियम्। दृष्ट्वा कृष्णाञ्च विधवांनरो मृत्युमवाप्नुयात्। देवता यत्र नृत्यन्ति गायन्तिच हसन्ति च। आस्फोटयन्ति धावन्ति तस्य देशो विन-श्यति। वान्तं मूत्रं पुरीषञ्च रैत्यं रत्नं सुवर्णकम्। प्रत्यक्षमथ वा स्वप्ने जीवितं दशमासिकम्। कृष्णाम्बर-धरां नारीं कृष्णमाल्यानुलेपनाम्। उपगूहति यःस्वप्ने तस्य मृत्युर्भविष्यति। मृतवत्सञ्च सुप्तञ्च मृगस्यवानरस्य वा। यः प्राप्नोत्यस्थिमालां च विपत्तिस्तस्यनिश्चितम्। अभ्यङ्गितस्तु तैलेन हविषा मधुनाऽपि वा। तक्रेणैव गुडेनापि पीडा तस्य विनिश्चितम्। पतितंनखकेशञ्च निर्वाणाङ्गारमेव च। भस्मपूर्णां चितांदृष्ट्वा लमते मृत्युमेव च। मसीञ्च किञ्चित् कृष्णं वादृष्ट्वा दुःखं लभेद्ध्रुवम्। पादुकाफलकं रक्तपुष्पमाल्यंभयानकम्। माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणंभवेत्। करटं सरटं काकं भल्लूकं वानरं परम्। पूयगात्रमलं स्वप्ने केवलं व्याधिकारणम्। भग्नभाण्डंक्षतं शूद्रं यकृत्कुष्ठैश्च रोगिणम्। रक्ताम्बरञ्च जटिलंशूकरं महिषं खरम्। ऋक्षाकारं महाघोरं मृत-जीवं भयङ्करम्। दृष्ट्वा स्वप्ने योनिलिङ्गं विपत्तिं लभतेध्रुवम्। कुवेशरूपं म्लेच्छञ्च यमदूतं भयङ्करम्। पाश-हस्तं पाशशस्त्रं दृष्ट्वा मृत्युं लभेन्नरः। ब्राह्मणो ब्राह्मणीबाला बालको वा सुतः सुता। विदायं कुरुते कोपात्दृष्ट्वा दुःखमवाप्नुयात्। कृष्णपुष्पञ्च तन्माल्यं शस्यश-स्त्रास्त्रधारिणम्। म्लेच्छाञ्च विकृताकारां दृष्ट्वा मृत्युंलभेद्ध्रुवम्। नाट्यञ्च नर्त्तनं गीतं गायनं रक्तवाम-सम्। मृदङ्गवाद्यमानन्दं दृष्ट्वा दुःखं लभेद्घ्रुवम्। [Page3622-a+ 38] प्राणत्यक्तं मृतं दृष्ट्वा मृत्युञ्च लभते ध्रुवम्। मत्स्यादि-धारणं यो हि तद्भ्रातुर्मरणं भवेत्। छिन्नं भयङ्करंवापि विकृतं मुक्तकेशिनम्। क्षिप्तं नृत्यञ्च कुर्वन्तंदृष्ट्वा मृत्युं लभेन्नरः। मृतो वापि मृता वापि कृष्णाम्लेच्छा भयानका। उपगूहति यं स्वप्ने तस्य मृत्युर्बिनिश्चितम्। उपगूहति यं स्वप्ने शृङ्गिणो दंष्ट्रिणो-ऽपि वा। बालका मानवाश्चैव तस्य राजकुलाद्भयम्। छिन्नवृक्षं पतन्तञ्च शिलावृष्टिं तुषं क्षुरम्। रक्ताङ्गारंभस्मवृष्टिं दृष्ट्वा दुःखमवाप्नुयात्। ग्रहं पतन्तं शैलंवा धूमकेतुं भयानकम्। भग्नं स्कन्धं तरोर्वापि दृष्ट्वादुःखमवाप्नुयात्। रथगेहवृक्षशैलगोहस्तितुरगोऽम्ब-रात्। भूमौ पतति यत्स्वप्ने विपत्तिस्तस्य निश्चितम्। उच्चैः पतन्ति गर्त्तेषु भस्माङ्गारचितासु च। क्षारकु-ण्डेषु चूर्णेषु मृत्युस्तेषां न संशयः। बलाद्गृह्णातिइष्टञ्च छत्रञ्च यस्य मस्तकात्। पितुर्नाशो भवेत्तस्यगुरोर्वापि नृपस्य वा। सुरभी यस्य गेहाच्च याति त्रस्तासवत्सिका। प्रयाति पालतस्तस्य लक्ष्मीरपि वसुन्धरा। पाशेन कृत्वा बद्धञ्च यं गृहीत्वा प्रयान्ति च। यमदूताश्चये म्लेच्छास्तस्य मृत्युर्विनिश्चितम्। गणको ब्राह्मणोवापि ब्राह्मणी वा गुरुस्तथा। परिरुष्टः शपति यंविपत्तिस्तस्य निश्चितम्। विरोधिनश्च काकास्तु कुक्कुराभल्लुकास्तथा। पतन्त्यागत्य यद्गात्रे तस्य मृत्युर्न संशयः। महिषा भल्लुका उष्ट्राः शूकरा गर्द्दभास्तथा। रुष्टा धा-वन्ति यं स्वप्ने स रोगी निश्चितं भवेत्”। अस्य शान्तिस्तत्रोक्ता यथा
“रक्तचन्दनकाष्ठानि घृताक्तानि च यो जुहेत्। गायत्र्याच सहस्रेण तेन शान्तिर्विधीयते। सहस्रधा जपेद्यो हि भक्त्या मां मधुसूदनम्। निष्पापो हि भवेत्सोऽपि दुःस्वप्नः सुस्वप्नो भवेत्। अच्युतं केशवं विष्णुंहरिं सत्यं जनार्दनम्। हंसं नारायणञ्चैव एतन्नामा-ष्टकं शुभम्। शुचिः पूर्वमुखः प्राज्ञो दशकृत्वश्च यो ज-पेत्। निष्पापो हि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नोभवेत्”। स्वापंसमयलग्ने दुःस्वप्नसूचकग्रहयोगभेदःनी॰ ल॰ त॰ उक्तो यथा
“लग्नांशपेऽके तनुगेऽथ वाऽस्मिन् दुःस्वप्नमीक्षेत यथार्कविम्बम्। रक्ताम्बरं वह्निमथापि चन्द्रे इत्येवमादि”। (
“प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः। भूतैःप्रेतैः श्वभिर्गृघ्रैर्गोमायुखरशूकरैः। सरभैः करभैः[Page3622-b+ 38] कीशैः श्येनैरश्वतरैर्वृकैः। स्वप्ने स जीवितं त्यक्त्वावर्षान्ते यममीक्षते। गन्घपुष्पांशकैः शोणैः स्वान्तनुंभूषितान्नरः। यः पश्येत् स्वप्नसमये सोऽष्टौ मासाननि-त्यहो” काशीख॰ अधिकं कालचिह्नशब्दे

१९

९७ पृ॰ दृश्यम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःस्वप्न/ दुः--स्वप्न m. a bad dream , GS.

"https://sa.wiktionary.org/w/index.php?title=दुःस्वप्न&oldid=500279" इत्यस्माद् प्रतिप्राप्तम्