औपपातिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपातिक¦ त्रि॰ उपपातेन उपपातकेन गोबधादिनासंसृष्टः ठक्। उपपातकैः संसृष्टे
“पितृद्विट् पतितःषण्डो यश्च स्यादौपपातिकः” नार॰
“यश्च स्यादुपपात-कीति” प्रकाशवृत पाठः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपातिक [aupapātika], a. (-की f.) [उपपात-ठक्] One who has committed an Upapātaka, q. v. -कम् N. of the first Jaina Upāṅga.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपातिक mfn. (fr. उप-पातकirr. ) , one who has committed a secondary crime Na1r.

औपपातिक n. (fr. उप-पात)N. of the first जैनउपा-ङ्ग.

"https://sa.wiktionary.org/w/index.php?title=औपपातिक&oldid=254397" इत्यस्माद् प्रतिप्राप्तम्