ऋजूयु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूयु [ṛjūyu], a. Honest, upright; सत्यमन्त्रा ऋजूयवः Rv.1.2.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूयु mfn. upright , honest RV. i , 20 , 4.

"https://sa.wiktionary.org/w/index.php?title=ऋजूयु&oldid=248181" इत्यस्माद् प्रतिप्राप्तम्