आकल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल् [ākal], 1 P.

To take hold of, seize, take; बाहुमूलप्रहितभुजाकलितस्तनेन Śi.7.21; कुतूहलाकलितहृदया K.49 seized.

To consider, regard; स्पर्शमपि पावनमाकलयन्ति K.18,235; खिन्नमसूयया हृदयं तवाकलयामि Gīt.3.

To observe, notice, take into consideration; भयहेतुमाकलय्य H.1.

(a) To bind, fasten, tie; स्वच्छदुकूलपल्लवाक- लितमौलेः K.99,84; (b) To confine; to restrain, tie up; सुवर्णसूत्राकलिताधराम्बराम् Śi.1.6,9.45; Ks.2.52

To shake, agitate; मारुताकलितास्तत्र द्रुमाः Mb.; Bh.1.42.

To cast, throw; &Saucte;i.3.73,9.72.

To surrender, transfer.

To measure; आकलयन्तमिव त्रिभुवनम् K.78 to count, reckon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्/ आ- ( impf. आ-कलयत्)to tie , fasten S3is3. ix , 45 Page126,3; ( ind.p. -कलय्य)to surrender , transfer BhP. ; to observe , notice , examine , take into consideration , reckon , consider , suppose , take for BhP. S3is3. iii , 73 Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=आकल्&oldid=214260" इत्यस्माद् प्रतिप्राप्तम्