छन्दोमत्रिककुद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमत्रिककुद्/ छन्दोम--त्रि-ककुद् m. N. of a त्र्य्-अहrite S3a1n3khS3r. xvi , 29 , 16.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमत्रिककुद् पु.
एक सोमयाग का नाम, शां.श्रौ.सू. 16.29.14; पञ्च.ब्रा. 22.16।

"https://sa.wiktionary.org/w/index.php?title=छन्दोमत्रिककुद्&oldid=478381" इत्यस्माद् प्रतिप्राप्तम्