एकदन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदन्तः, पुं, (एको दन्तो यस्य ।) गणेशः । इत्यमरः ॥ (परशुरामकृतगणेशदन्तोत्पाटनकथा ब्रह्मवैवर्त्ते उक्ता । एकदा रहसि स्थितयोः शिवा- शिवयोर्द्वारपालत्वमङ्गीकृतं गजाननेन । एतस्मिन्न- न्तरे परशुरामः शिवं द्रुष्टुमागतः । शिव- दर्शनव्याकुलस्यान्तर्जिगमिषोर्द्वाररोधे कृते गण- पतिना सह तस्य तुमुलं युद्धमभवत् । परशु- रामक्षिप्तेन परशुना च गजाननस्य एको दन्तः भग्नः । तदा प्रभृत्येव एकदन्तोऽसौ कथ्यते ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदन्त पुं।

गणेशः

समानार्थक:विनायक,विघ्नराज,द्वैमातुर,गणाधिप,एकदन्त,हेरम्ब,लम्बोदर,गजानन

1।1।38।2।1

विनायको विघ्नराजद्वैमातुरगणाधिपाः। अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदन्त¦ m. (-न्तः) A name of GANESA: see the preceding. E. एक and दन्त a tooth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदन्त/ एक--दन्त m. " one-toothed " , N. of गणेशL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an attribute of विघ्नेश. Br. III. ४२. 8, ३९; IV. ४४. ६६.

"https://sa.wiktionary.org/w/index.php?title=एकदन्त&oldid=493905" इत्यस्माद् प्रतिप्राप्तम्