पङ्कजन्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजन्मन्¦ न॰ पङ्के जन्म यस्य।

१ पद्मे राजनि॰

२ सारस-पक्षिणि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजन्मन्¦ n. (-न्म) A lotus. E. पङ्क mud, and जन्मन् birth; also पङ्कज, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजन्मन्/ पङ्क--जन्मन् n. = -जn. L.

"https://sa.wiktionary.org/w/index.php?title=पङ्कजन्मन्&oldid=405984" इत्यस्माद् प्रतिप्राप्तम्